लोगोलोक में राम

राजा दशरथ का यज्ञ करना

इस अध्याय में राजा दशरथ द्वारा पुत्र की प्राप्ति हेतु किए गए महायज्ञ का विस्तृत वर्णन है, जिसमें उनकी श्रद्धा और भक्ति प्रकट होती है।

श्लोक 1

संस्कृत:

दशरथः पितरं श्रुत्वा यज्ञाय समुत्सुकः । विधिं पालयतां विद्धि ब्राह्मणानां महाभागान् ॥

भावार्थ:

राजा दशरथ ने अपने पूर्वजों और परंपरा का सम्मान करते हुए यज्ञ करने की योजना बनाई।

श्लोक 2

संस्कृत:

विधिवद् समुत्थाप्य यज्ञं सुसम्पूर्णं तत् स्मृतम् । अग्नये प्रदिप्य दीपान् समाराध्य मुनिपुङ्गवम् ॥

भावार्थ:

यज्ञ का विधिपूर्वक शुभारंभ और ऋषि-मुनियों का सम्मान।

श्लोक 3

संस्कृत:

सर्वे ब्राह्मणाः सन्नद्धाः यज्ञे तिष्ठन्ति समाचरे । दशरथः स्तोत्रं पठन् देवताभ्यः समर्पयत् ॥

भावार्थ:

ब्राह्मणों का यज्ञ स्थल पर एकत्रित होना और राजा का देवताओं की स्तुति करना।

श्लोक 4

संस्कृत:

यज्ञशाला समुज्ज्वलिता सुवर्णमयमण्डपम् । धूपदीपैर्नित्यं युक्तं पुष्पैः सुसज्जितं तत् ॥

भावार्थ:

यज्ञशाला की भव्यता और सजावट का वर्णन।

श्लोक 5

संस्कृत:

यज्ञकुंडे प्रज्वलितं तत्त्वतत्त्वं यथावत् । प्राजापत्यः समाराध्य देवतानां भव्यते जगत् ॥

भावार्थ:

यज्ञकुंड और देवताओं की पूजा की महत्ता।

श्लोक 6

संस्कृत:

अर्चयामास दशरथः तां विधिम् ऋतुसंयुक्ताम् । स्वपुत्रलाभाय प्रार्थयामास जनहिते शुभे ॥

भावार्थ:

दशरथ की श्रद्धा और जनहित की भावना।

श्लोक 7

संस्कृत:

अग्निः प्रज्वलितो यज्ञकुंडे धीमान् समुपस्थितः । देवताः समागता लोके सर्वे च तं समर्चिताः ॥

भावार्थ:

अग्नि और देवताओं का यज्ञ में उपस्थिति और पूजन।

श्लोक 8

संस्कृत:

दशरथः प्रार्थयामास यज्ञे प्रजापतेरात्मजम् । भवतु मे पुत्रो राज्ञः लोकहिताय फलदायकः ॥

भावार्थ:

पुत्र प्राप्ति और उसके राजकीय गुणों की कामना।

श्लोक 9

संस्कृत:

यज्ञकुंडे प्रदीपाः सदा प्रज्वलन्ति निर्मलाः । फलप्रदः सदा भवतु यज्ञो दशरथस्य हि ॥

भावार्थ:

यज्ञ की शुद्धता और फलप्रदता की कामना।

श्लोक 10

संस्कृत:

देवतानां सहायतया यज्ञः सम्पूर्णो महत् स्मृतः । दशरथः हर्षितः सदा पुत्रलाभं मनसा चिन्तयन् ॥

भावार्थ:

यज्ञ की सफलता और दशरथ की संतुष्टि।

श्लोक 11

संस्कृत:

यज्ञकर्मणा दशरथः जनकल्याणं समाचरेत् । रामसदृशं पुत्रं तु शीघ्रं भवतु लोकहिते ॥

भावार्थ:

दशरथ की राम जैसे पुत्र प्राप्ति की प्रार्थना।

श्लोक 12

संस्कृत:

तुलसीदासविरचितं यज्ञं लोकहितप्रदं हि । वन्दे दशरथं राजा भक्तिपूर्वकं नताः ॥

भावार्थ:

तुलसीदास की रचना और दशरथ की भक्ति की प्रशंसा।